Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आज्य (Samskrit Shabdroop - आज्य)

आज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआज्यःआज्यौआज्याः
द्वितीया (to)आज्यम्आज्यौआज्यान्
तृतीया (by/with/through)आज्येनआज्याभ्याम्आज्यैः
चतुर्थी (to/for)आज्यायआज्याभ्याम्आज्येभ्यः
पञ्चमी (from)आज्यात् / आज्याद्आज्याभ्याम्आज्येभ्यः
षष्ठी (of/'s)आज्यस्यआज्ययोःआज्यानाम्
सप्तमी (in/on/at/among)आज्येआज्ययोःआज्येषु
सम्बोधनम् (O!)हे आज्य !हे आज्यौ !हे आज्याः !