#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आज्य (Samskrit Shabdroop - आज्य)

आज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आज्यः

आज्यौ

आज्याः

द्वितीया

आज्यम्

आज्यौ

आज्यान्

तृतीया

आज्येन

आज्याभ्याम्

आज्यैः

चतुर्थी

आज्याय

आज्याभ्याम्

आज्येभ्यः

पञ्चमी

आज्यात् / आज्याद्

आज्याभ्याम्

आज्येभ्यः

षष्ठी

आज्यस्य

आज्ययोः

आज्यानाम्

सप्तमी

आज्ये

आज्ययोः

आज्येषु

सम्बोधनम्

हे आज्य !

हे आज्यौ !

हे आज्याः !