#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आय्य (Samskrit Shabdroop - आय्य)

आय्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आय्यः

आय्यौ

आय्याः

द्वितीया

आय्यम्

आय्यौ

आय्यान्

तृतीया

आय्येन

आय्याभ्याम्

आय्यैः

चतुर्थी

आय्याय

आय्याभ्याम्

आय्येभ्यः

पञ्चमी

आय्यात् / आय्याद्

आय्याभ्याम्

आय्येभ्यः

षष्ठी

आय्यस्य

आय्ययोः

आय्यानाम्

सप्तमी

आय्ये

आय्ययोः

आय्येषु

सम्बोधनम्

हे आय्य !

हे आय्यौ !

हे आय्याः !