Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आयोजित (Samskrit Shabdroop - आयोजित)

आयोजित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआयोजितःआयोजितौआयोजिताः
द्वितीया (to)आयोजितम्आयोजितौआयोजितान्
तृतीया (by/with/through)आयोजितेनआयोजिताभ्याम्आयोजितैः
चतुर्थी (to/for)आयोजितायआयोजिताभ्याम्आयोजितेभ्यः
पञ्चमी (from)आयोजितात् / आयोजिताद्आयोजिताभ्याम्आयोजितेभ्यः
षष्ठी (of/'s)आयोजितस्यआयोजितयोःआयोजितानाम्
सप्तमी (in/on/at/among)आयोजितेआयोजितयोःआयोजितेषु
सम्बोधनम् (O!)हे आयोजित !हे आयोजितौ !हे आयोजिताः !