#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आर (Samskrit Shabdroop - आर)

आर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आरः

आरौ

आराः

द्वितीया

आरम्

आरौ

आरान्

तृतीया

आरेण

आराभ्याम्

आरैः

चतुर्थी

आराय

आराभ्याम्

आरेभ्यः

पञ्चमी

आरात् / आराद्

आराभ्याम्

आरेभ्यः

षष्ठी

आरस्य

आरयोः

आराणाम्

सप्तमी

आरे

आरयोः

आरेषु

सम्बोधनम्

हे आर !

हे आरौ !

हे आराः !