Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आर (Samskrit Shabdroop - आर)

आर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआरःआरौआराः
द्वितीया (to)आरम्आरौआरान्
तृतीया (by/with/through)आरेणआराभ्याम्आरैः
चतुर्थी (to/for)आरायआराभ्याम्आरेभ्यः
पञ्चमी (from)आरात् / आराद्आराभ्याम्आरेभ्यः
षष्ठी (of/'s)आरस्यआरयोःआराणाम्
सप्तमी (in/on/at/among)आरेआरयोःआरेषु
सम्बोधनम् (O!)हे आर !हे आरौ !हे आराः !