Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आयोजक (Samskrit Shabdroop - आयोजक)

आयोजक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआयोजकःआयोजकौआयोजकाः
द्वितीया (to)आयोजकम्आयोजकौआयोजकान्
तृतीया (by/with/through)आयोजकेनआयोजकाभ्याम्आयोजकैः
चतुर्थी (to/for)आयोजकायआयोजकाभ्याम्आयोजकेभ्यः
पञ्चमी (from)आयोजकात् / आयोजकाद्आयोजकाभ्याम्आयोजकेभ्यः
षष्ठी (of/'s)आयोजकस्यआयोजकयोःआयोजकानाम्
सप्तमी (in/on/at/among)आयोजकेआयोजकयोःआयोजकेषु
सम्बोधनम् (O!)हे आयोजक !हे आयोजकौ !हे आयोजकाः !