#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आयःशूलिक (Samskrit Shabdroop - आयःशूलिक)

आयःशूलिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आयःशूलिकः

आयःशूलिकौ

आयःशूलिकाः

द्वितीया

आयःशूलिकम्

आयःशूलिकौ

आयःशूलिकान्

तृतीया

आयःशूलिकेन

आयःशूलिकाभ्याम्

आयःशूलिकैः

चतुर्थी

आयःशूलिकाय

आयःशूलिकाभ्याम्

आयःशूलिकेभ्यः

पञ्चमी

आयःशूलिकात् / आयःशूलिकाद्

आयःशूलिकाभ्याम्

आयःशूलिकेभ्यः

षष्ठी

आयःशूलिकस्य

आयःशूलिकयोः

आयःशूलिकानाम्

सप्तमी

आयःशूलिके

आयःशूलिकयोः

आयःशूलिकेषु

सम्बोधनम्

हे आयःशूलिक !

हे आयःशूलिकौ !

हे आयःशूलिकाः !