पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आयःशूलिक (Samskrit Shabdroop - आयःशूलिक)

आयःशूलिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआयःशूलिकःआयःशूलिकौआयःशूलिकाः
द्वितीयाआयःशूलिकम्आयःशूलिकौआयःशूलिकान्
तृतीयाआयःशूलिकेनआयःशूलिकाभ्याम्आयःशूलिकैः
चतुर्थीआयःशूलिकायआयःशूलिकाभ्याम्आयःशूलिकेभ्यः
पञ्चमीआयःशूलिकात् / आयःशूलिकाद्आयःशूलिकाभ्याम्आयःशूलिकेभ्यः
षष्ठीआयःशूलिकस्यआयःशूलिकयोःआयःशूलिकानाम्
सप्तमीआयःशूलिकेआयःशूलिकयोःआयःशूलिकेषु
सम्बोधनम्हे आयःशूलिक !हे आयःशूलिकौ !हे आयःशूलिकाः !