Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आयःशूलिक (Samskrit Shabdroop - आयःशूलिक)

आयःशूलिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआयःशूलिकःआयःशूलिकौआयःशूलिकाः
द्वितीया (to)आयःशूलिकम्आयःशूलिकौआयःशूलिकान्
तृतीया (by/with/through)आयःशूलिकेनआयःशूलिकाभ्याम्आयःशूलिकैः
चतुर्थी (to/for)आयःशूलिकायआयःशूलिकाभ्याम्आयःशूलिकेभ्यः
पञ्चमी (from)आयःशूलिकात् / आयःशूलिकाद्आयःशूलिकाभ्याम्आयःशूलिकेभ्यः
षष्ठी (of/'s)आयःशूलिकस्यआयःशूलिकयोःआयःशूलिकानाम्
सप्तमी (in/on/at/among)आयःशूलिकेआयःशूलिकयोःआयःशूलिकेषु
सम्बोधनम् (O!)हे आयःशूलिक !हे आयःशूलिकौ !हे आयःशूलिकाः !