#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आम्रवृक्ष (Samskrit Shabdroop - आम्रवृक्ष)

आम्रवृक्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आम्रवृक्षः

आम्रवृक्षौ

आम्रवृक्षाः

द्वितीया

आम्रवृक्षम्

आम्रवृक्षौ

आम्रवृक्षान्

तृतीया

आम्रवृक्षेण

आम्रवृक्षाभ्याम्

आम्रवृक्षैः

चतुर्थी

आम्रवृक्षाय

आम्रवृक्षाभ्याम्

आम्रवृक्षेभ्यः

पञ्चमी

आम्रवृक्षात् / आम्रवृक्षाद्

आम्रवृक्षाभ्याम्

आम्रवृक्षेभ्यः

षष्ठी

आम्रवृक्षस्य

आम्रवृक्षयोः

आम्रवृक्षाणाम्

सप्तमी

आम्रवृक्षे

आम्रवृक्षयोः

आम्रवृक्षेषु

सम्बोधनम्

हे आम्रवृक्ष !

हे आम्रवृक्षौ !

हे आम्रवृक्षाः !