अद्य​ शुक्रवासरः।
🕧 १२:५३:३८
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आम्रवृक्ष (Samskrit Shabdroop - आम्रवृक्ष)

आम्रवृक्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआम्रवृक्षःआम्रवृक्षौआम्रवृक्षाः
द्वितीया (to)आम्रवृक्षम्आम्रवृक्षौआम्रवृक्षान्
तृतीया (by/with/through)आम्रवृक्षेणआम्रवृक्षाभ्याम्आम्रवृक्षैः
चतुर्थी (to/for)आम्रवृक्षायआम्रवृक्षाभ्याम्आम्रवृक्षेभ्यः
पञ्चमी (from)आम्रवृक्षात् / आम्रवृक्षाद्आम्रवृक्षाभ्याम्आम्रवृक्षेभ्यः
षष्ठी (of/'s)आम्रवृक्षस्यआम्रवृक्षयोःआम्रवृक्षाणाम्
सप्तमी (in/on/at/among)आम्रवृक्षेआम्रवृक्षयोःआम्रवृक्षेषु
सम्बोधनम् (O!)हे आम्रवृक्ष !हे आम्रवृक्षौ !हे आम्रवृक्षाः !