Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आय (Samskrit Shabdroop - आय)

आय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआयःआयौआयाः
द्वितीया (to)आयम्आयौआयान्
तृतीया (by/with/through)आयेनआयाभ्याम्आयैः
चतुर्थी (to/for)आयायआयाभ्याम्आयेभ्यः
पञ्चमी (from)आयात् / आयाद्आयाभ्याम्आयेभ्यः
षष्ठी (of/'s)आयस्यआययोःआयानाम्
सप्तमी (in/on/at/among)आयेआययोःआयेषु
सम्बोधनम् (O!)हे आय !हे आयौ !हे आयाः !