#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आय (Samskrit Shabdroop - आय)

आय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आयः

आयौ

आयाः

द्वितीया

आयम्

आयौ

आयान्

तृतीया

आयेन

आयाभ्याम्

आयैः

चतुर्थी

आयाय

आयाभ्याम्

आयेभ्यः

पञ्चमी

आयात् / आयाद्

आयाभ्याम्

आयेभ्यः

षष्ठी

आयस्य

आययोः

आयानाम्

सप्तमी

आये

आययोः

आयेषु

सम्बोधनम्

हे आय !

हे आयौ !

हे आयाः !