Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आयक (Samskrit Shabdroop - आयक)

आयक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआयकःआयकौआयकाः
द्वितीया (to)आयकम्आयकौआयकान्
तृतीया (by/with/through)आयकेनआयकाभ्याम्आयकैः
चतुर्थी (to/for)आयकायआयकाभ्याम्आयकेभ्यः
पञ्चमी (from)आयकात् / आयकाद्आयकाभ्याम्आयकेभ्यः
षष्ठी (of/'s)आयकस्यआयकयोःआयकानाम्
सप्तमी (in/on/at/among)आयकेआयकयोःआयकेषु
सम्बोधनम् (O!)हे आयक !हे आयकौ !हे आयकाः !