#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आवृत (Samskrit Shabdroop - आवृत)

आवृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आवृतः

आवृतौ

आवृताः

द्वितीया

आवृतम्

आवृतौ

आवृतान्

तृतीया

आवृतेन

आवृताभ्याम्

आवृतैः

चतुर्थी

आवृताय

आवृताभ्याम्

आवृतेभ्यः

पञ्चमी

आवृतात् / आवृताद्

आवृताभ्याम्

आवृतेभ्यः

षष्ठी

आवृतस्य

आवृतयोः

आवृतानाम्

सप्तमी

आवृते

आवृतयोः

आवृतेषु

सम्बोधनम्

हे आवृत !

हे आवृतौ !

हे आवृताः !