#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आविष्ट (Samskrit Shabdroop - आविष्ट)

आविष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आविष्टः

आविष्टौ

आविष्टाः

द्वितीया

आविष्टम्

आविष्टौ

आविष्टान्

तृतीया

आविष्टेन

आविष्टाभ्याम्

आविष्टैः

चतुर्थी

आविष्टाय

आविष्टाभ्याम्

आविष्टेभ्यः

पञ्चमी

आविष्टात् / आविष्टाद्

आविष्टाभ्याम्

आविष्टेभ्यः

षष्ठी

आविष्टस्य

आविष्टयोः

आविष्टानाम्

सप्तमी

आविष्टे

आविष्टयोः

आविष्टेषु

सम्बोधनम्

हे आविष्ट !

हे आविष्टौ !

हे आविष्टाः !