Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आवेश (Samskrit Shabdroop - आवेश)

आवेश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआवेशःआवेशौआवेशाः
द्वितीया (to)आवेशम्आवेशौआवेशान्
तृतीया (by/with/through)आवेशेनआवेशाभ्याम्आवेशैः
चतुर्थी (to/for)आवेशायआवेशाभ्याम्आवेशेभ्यः
पञ्चमी (from)आवेशात् / आवेशाद्आवेशाभ्याम्आवेशेभ्यः
षष्ठी (of/'s)आवेशस्यआवेशयोःआवेशानाम्
सप्तमी (in/on/at/among)आवेशेआवेशयोःआवेशेषु
सम्बोधनम् (O!)हे आवेश !हे आवेशौ !हे आवेशाः !