#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आवेश (Samskrit Shabdroop - आवेश)

आवेश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आवेशः

आवेशौ

आवेशाः

द्वितीया

आवेशम्

आवेशौ

आवेशान्

तृतीया

आवेशेन

आवेशाभ्याम्

आवेशैः

चतुर्थी

आवेशाय

आवेशाभ्याम्

आवेशेभ्यः

पञ्चमी

आवेशात् / आवेशाद्

आवेशाभ्याम्

आवेशेभ्यः

षष्ठी

आवेशस्य

आवेशयोः

आवेशानाम्

सप्तमी

आवेशे

आवेशयोः

आवेशेषु

सम्बोधनम्

हे आवेश !

हे आवेशौ !

हे आवेशाः !