पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आवेश (Samskrit Shabdroop - आवेश)

आवेश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआवेशःआवेशौआवेशाः
द्वितीयाआवेशम्आवेशौआवेशान्
तृतीयाआवेशेनआवेशाभ्याम्आवेशैः
चतुर्थीआवेशायआवेशाभ्याम्आवेशेभ्यः
पञ्चमीआवेशात् / आवेशाद्आवेशाभ्याम्आवेशेभ्यः
षष्ठीआवेशस्यआवेशयोःआवेशानाम्
सप्तमीआवेशेआवेशयोःआवेशेषु
सम्बोधनम्हे आवेश !हे आवेशौ !हे आवेशाः !