#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आव्य (Samskrit Shabdroop - आव्य)

आव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आव्यः

आव्यौ

आव्याः

द्वितीया

आव्यम्

आव्यौ

आव्यान्

तृतीया

आव्येन

आव्याभ्याम्

आव्यैः

चतुर्थी

आव्याय

आव्याभ्याम्

आव्येभ्यः

पञ्चमी

आव्यात् / आव्याद्

आव्याभ्याम्

आव्येभ्यः

षष्ठी

आव्यस्य

आव्ययोः

आव्यानाम्

सप्तमी

आव्ये

आव्ययोः

आव्येषु

सम्बोधनम्

हे आव्य !

हे आव्यौ !

हे आव्याः !