#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आवट्य (Samskrit Shabdroop - आवट्य)

आवट्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आवट्यः

आवट्यौ

आवट्याः

द्वितीया

आवट्यम्

आवट्यौ

आवट्यान्

तृतीया

आवट्येन

आवट्याभ्याम्

आवट्यैः

चतुर्थी

आवट्याय

आवट्याभ्याम्

आवट्येभ्यः

पञ्चमी

आवट्यात् / आवट्याद्

आवट्याभ्याम्

आवट्येभ्यः

षष्ठी

आवट्यस्य

आवट्ययोः

आवट्यानाम्

सप्तमी

आवट्ये

आवट्ययोः

आवट्येषु

सम्बोधनम्

हे आवट्य !

हे आवट्यौ !

हे आवट्याः !