#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आवक (Samskrit Shabdroop - आवक)

आवक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आवकः

आवकौ

आवकाः

द्वितीया

आवकम्

आवकौ

आवकान्

तृतीया

आवकेन

आवकाभ्याम्

आवकैः

चतुर्थी

आवकाय

आवकाभ्याम्

आवकेभ्यः

पञ्चमी

आवकात् / आवकाद्

आवकाभ्याम्

आवकेभ्यः

षष्ठी

आवकस्य

आवकयोः

आवकानाम्

सप्तमी

आवके

आवकयोः

आवकेषु

सम्बोधनम्

हे आवक !

हे आवकौ !

हे आवकाः !