Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आवक (Samskrit Shabdroop - आवक)

आवक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआवकःआवकौआवकाः
द्वितीया (to)आवकम्आवकौआवकान्
तृतीया (by/with/through)आवकेनआवकाभ्याम्आवकैः
चतुर्थी (to/for)आवकायआवकाभ्याम्आवकेभ्यः
पञ्चमी (from)आवकात् / आवकाद्आवकाभ्याम्आवकेभ्यः
षष्ठी (of/'s)आवकस्यआवकयोःआवकानाम्
सप्तमी (in/on/at/among)आवकेआवकयोःआवकेषु
सम्बोधनम् (O!)हे आवक !हे आवकौ !हे आवकाः !