#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आवरण (Samskrit Shabdroop - आवरण)

आवरण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आवरणः

आवरणौ

आवरणाः

द्वितीया

आवरणम्

आवरणौ

आवरणान्

तृतीया

आवरणेन

आवरणाभ्याम्

आवरणैः

चतुर्थी

आवरणाय

आवरणाभ्याम्

आवरणेभ्यः

पञ्चमी

आवरणात् / आवरणाद्

आवरणाभ्याम्

आवरणेभ्यः

षष्ठी

आवरणस्य

आवरणयोः

आवरणानाम्

सप्तमी

आवरणे

आवरणयोः

आवरणेषु

सम्बोधनम्

हे आवरण !

हे आवरणौ !

हे आवरणाः !