Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आवसान (Samskrit Shabdroop - आवसान)

आवसान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआवसानःआवसानौआवसानाः
द्वितीया (to)आवसानम्आवसानौआवसानान्
तृतीया (by/with/through)आवसानेनआवसानाभ्याम्आवसानैः
चतुर्थी (to/for)आवसानायआवसानाभ्याम्आवसानेभ्यः
पञ्चमी (from)आवसानात् / आवसानाद्आवसानाभ्याम्आवसानेभ्यः
षष्ठी (of/'s)आवसानस्यआवसानयोःआवसानानाम्
सप्तमी (in/on/at/among)आवसानेआवसानयोःआवसानेषु
सम्बोधनम् (O!)हे आवसान !हे आवसानौ !हे आवसानाः !