#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आवसान (Samskrit Shabdroop - आवसान)

आवसान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आवसानः

आवसानौ

आवसानाः

द्वितीया

आवसानम्

आवसानौ

आवसानान्

तृतीया

आवसानेन

आवसानाभ्याम्

आवसानैः

चतुर्थी

आवसानाय

आवसानाभ्याम्

आवसानेभ्यः

पञ्चमी

आवसानात् / आवसानाद्

आवसानाभ्याम्

आवसानेभ्यः

षष्ठी

आवसानस्य

आवसानयोः

आवसानानाम्

सप्तमी

आवसाने

आवसानयोः

आवसानेषु

सम्बोधनम्

हे आवसान !

हे आवसानौ !

हे आवसानाः !