#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आवह (Samskrit Shabdroop - आवह)

आवह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आवहः

आवहौ

आवहाः

द्वितीया

आवहम्

आवहौ

आवहान्

तृतीया

आवहेन

आवहाभ्याम्

आवहैः

चतुर्थी

आवहाय

आवहाभ्याम्

आवहेभ्यः

पञ्चमी

आवहात् / आवहाद्

आवहाभ्याम्

आवहेभ्यः

षष्ठी

आवहस्य

आवहयोः

आवहानाम्

सप्तमी

आवहे

आवहयोः

आवहेषु

सम्बोधनम्

हे आवह !

हे आवहौ !

हे आवहाः !