Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आवह (Samskrit Shabdroop - आवह)

आवह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआवहःआवहौआवहाः
द्वितीया (to)आवहम्आवहौआवहान्
तृतीया (by/with/through)आवहेनआवहाभ्याम्आवहैः
चतुर्थी (to/for)आवहायआवहाभ्याम्आवहेभ्यः
पञ्चमी (from)आवहात् / आवहाद्आवहाभ्याम्आवहेभ्यः
षष्ठी (of/'s)आवहस्यआवहयोःआवहानाम्
सप्तमी (in/on/at/among)आवहेआवहयोःआवहेषु
सम्बोधनम् (O!)हे आवह !हे आवहौ !हे आवहाः !