पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आवह (Samskrit Shabdroop - आवह)

आवह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआवहःआवहौआवहाः
द्वितीयाआवहम्आवहौआवहान्
तृतीयाआवहेनआवहाभ्याम्आवहैः
चतुर्थीआवहायआवहाभ्याम्आवहेभ्यः
पञ्चमीआवहात् / आवहाद्आवहाभ्याम्आवहेभ्यः
षष्ठीआवहस्यआवहयोःआवहानाम्
सप्तमीआवहेआवहयोःआवहेषु
सम्बोधनम्हे आवह !हे आवहौ !हे आवहाः !