#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आवसथ्य (Samskrit Shabdroop - आवसथ्य)

आवसथ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आवसथ्यः

आवसथ्यौ

आवसथ्याः

द्वितीया

आवसथ्यम्

आवसथ्यौ

आवसथ्यान्

तृतीया

आवसथ्येन

आवसथ्याभ्याम्

आवसथ्यैः

चतुर्थी

आवसथ्याय

आवसथ्याभ्याम्

आवसथ्येभ्यः

पञ्चमी

आवसथ्यात् / आवसथ्याद्

आवसथ्याभ्याम्

आवसथ्येभ्यः

षष्ठी

आवसथ्यस्य

आवसथ्ययोः

आवसथ्यानाम्

सप्तमी

आवसथ्ये

आवसथ्ययोः

आवसथ्येषु

सम्बोधनम्

हे आवसथ्य !

हे आवसथ्यौ !

हे आवसथ्याः !