#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आवर्ष (Samskrit Shabdroop - आवर्ष)

आवर्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आवर्षः

आवर्षौ

आवर्षाः

द्वितीया

आवर्षम्

आवर्षौ

आवर्षान्

तृतीया

आवर्षेण

आवर्षाभ्याम्

आवर्षैः

चतुर्थी

आवर्षाय

आवर्षाभ्याम्

आवर्षेभ्यः

पञ्चमी

आवर्षात् / आवर्षाद्

आवर्षाभ्याम्

आवर्षेभ्यः

षष्ठी

आवर्षस्य

आवर्षयोः

आवर्षाणाम्

सप्तमी

आवर्षे

आवर्षयोः

आवर्षेषु

सम्बोधनम्

हे आवर्ष !

हे आवर्षौ !

हे आवर्षाः !