Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आवर्ष (Samskrit Shabdroop - आवर्ष)

आवर्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआवर्षःआवर्षौआवर्षाः
द्वितीया (to)आवर्षम्आवर्षौआवर्षान्
तृतीया (by/with/through)आवर्षेणआवर्षाभ्याम्आवर्षैः
चतुर्थी (to/for)आवर्षायआवर्षाभ्याम्आवर्षेभ्यः
पञ्चमी (from)आवर्षात् / आवर्षाद्आवर्षाभ्याम्आवर्षेभ्यः
षष्ठी (of/'s)आवर्षस्यआवर्षयोःआवर्षाणाम्
सप्तमी (in/on/at/among)आवर्षेआवर्षयोःआवर्षेषु
सम्बोधनम् (O!)हे आवर्ष !हे आवर्षौ !हे आवर्षाः !