अद्य​ सोमवासरः।
🕖 ०७:०४:३८
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आव (Samskrit Shabdroop - आव)

आव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआवःआवौआवाः
द्वितीया (to)आवम्आवौआवान्
तृतीया (by/with/through)आवेनआवाभ्याम्आवैः
चतुर्थी (to/for)आवायआवाभ्याम्आवेभ्यः
पञ्चमी (from)आवात् / आवाद्आवाभ्याम्आवेभ्यः
षष्ठी (of/'s)आवस्यआवयोःआवानाम्
सप्तमी (in/on/at/among)आवेआवयोःआवेषु
सम्बोधनम् (O!)हे आव !हे आवौ !हे आवाः !