#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आव (Samskrit Shabdroop - आव)

आव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आवः

आवौ

आवाः

द्वितीया

आवम्

आवौ

आवान्

तृतीया

आवेन

आवाभ्याम्

आवैः

चतुर्थी

आवाय

आवाभ्याम्

आवेभ्यः

पञ्चमी

आवात् / आवाद्

आवाभ्याम्

आवेभ्यः

षष्ठी

आवस्य

आवयोः

आवानाम्

सप्तमी

आवे

आवयोः

आवेषु

सम्बोधनम्

हे आव !

हे आवौ !

हे आवाः !