Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आल्य (Samskrit Shabdroop - आल्य)

आल्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआल्यःआल्यौआल्याः
द्वितीया (to)आल्यम्आल्यौआल्यान्
तृतीया (by/with/through)आल्येनआल्याभ्याम्आल्यैः
चतुर्थी (to/for)आल्यायआल्याभ्याम्आल्येभ्यः
पञ्चमी (from)आल्यात् / आल्याद्आल्याभ्याम्आल्येभ्यः
षष्ठी (of/'s)आल्यस्यआल्ययोःआल्यानाम्
सप्तमी (in/on/at/among)आल्येआल्ययोःआल्येषु
सम्बोधनम् (O!)हे आल्य !हे आल्यौ !हे आल्याः !