#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आल्य (Samskrit Shabdroop - आल्य)

आल्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आल्यः

आल्यौ

आल्याः

द्वितीया

आल्यम्

आल्यौ

आल्यान्

तृतीया

आल्येन

आल्याभ्याम्

आल्यैः

चतुर्थी

आल्याय

आल्याभ्याम्

आल्येभ्यः

पञ्चमी

आल्यात् / आल्याद्

आल्याभ्याम्

आल्येभ्यः

षष्ठी

आल्यस्य

आल्ययोः

आल्यानाम्

सप्तमी

आल्ये

आल्ययोः

आल्येषु

सम्बोधनम्

हे आल्य !

हे आल्यौ !

हे आल्याः !