पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आट्य (Samskrit Shabdroop - आट्य)

आट्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआट्यःआट्यौआट्याः
द्वितीयाआट्यम्आट्यौआट्यान्
तृतीयाआट्येनआट्याभ्याम्आट्यैः
चतुर्थीआट्यायआट्याभ्याम्आट्येभ्यः
पञ्चमीआट्यात् / आट्याद्आट्याभ्याम्आट्येभ्यः
षष्ठीआट्यस्यआट्ययोःआट्यानाम्
सप्तमीआट्येआट्ययोःआट्येषु
सम्बोधनम्हे आट्य !हे आट्यौ !हे आट्याः !