#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आट्य (Samskrit Shabdroop - आट्य)

आट्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आट्यः

आट्यौ

आट्याः

द्वितीया

आट्यम्

आट्यौ

आट्यान्

तृतीया

आट्येन

आट्याभ्याम्

आट्यैः

चतुर्थी

आट्याय

आट्याभ्याम्

आट्येभ्यः

पञ्चमी

आट्यात् / आट्याद्

आट्याभ्याम्

आट्येभ्यः

षष्ठी

आट्यस्य

आट्ययोः

आट्यानाम्

सप्तमी

आट्ये

आट्ययोः

आट्येषु

सम्बोधनम्

हे आट्य !

हे आट्यौ !

हे आट्याः !