Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आट्य (Samskrit Shabdroop - आट्य)

आट्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआट्यःआट्यौआट्याः
द्वितीया (to)आट्यम्आट्यौआट्यान्
तृतीया (by/with/through)आट्येनआट्याभ्याम्आट्यैः
चतुर्थी (to/for)आट्यायआट्याभ्याम्आट्येभ्यः
पञ्चमी (from)आट्यात् / आट्याद्आट्याभ्याम्आट्येभ्यः
षष्ठी (of/'s)आट्यस्यआट्ययोःआट्यानाम्
सप्तमी (in/on/at/among)आट्येआट्ययोःआट्येषु
सम्बोधनम् (O!)हे आट्य !हे आट्यौ !हे आट्याः !