#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आड (Samskrit Shabdroop - आड)

आड

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आडः

आडौ

आडाः

द्वितीया

आडम्

आडौ

आडान्

तृतीया

आडेन

आडाभ्याम्

आडैः

चतुर्थी

आडाय

आडाभ्याम्

आडेभ्यः

पञ्चमी

आडात् / आडाद्

आडाभ्याम्

आडेभ्यः

षष्ठी

आडस्य

आडयोः

आडानाम्

सप्तमी

आडे

आडयोः

आडेषु

सम्बोधनम्

हे आड !

हे आडौ !

हे आडाः !