#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आटक (Samskrit Shabdroop - आटक)

आटक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आटकः

आटकौ

आटकाः

द्वितीया

आटकम्

आटकौ

आटकान्

तृतीया

आटकेन

आटकाभ्याम्

आटकैः

चतुर्थी

आटकाय

आटकाभ्याम्

आटकेभ्यः

पञ्चमी

आटकात् / आटकाद्

आटकाभ्याम्

आटकेभ्यः

षष्ठी

आटकस्य

आटकयोः

आटकानाम्

सप्तमी

आटके

आटकयोः

आटकेषु

सम्बोधनम्

हे आटक !

हे आटकौ !

हे आटकाः !