Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आटक (Samskrit Shabdroop - आटक)

आटक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआटकःआटकौआटकाः
द्वितीया (to)आटकम्आटकौआटकान्
तृतीया (by/with/through)आटकेनआटकाभ्याम्आटकैः
चतुर्थी (to/for)आटकायआटकाभ्याम्आटकेभ्यः
पञ्चमी (from)आटकात् / आटकाद्आटकाभ्याम्आटकेभ्यः
षष्ठी (of/'s)आटकस्यआटकयोःआटकानाम्
सप्तमी (in/on/at/among)आटकेआटकयोःआटकेषु
सम्बोधनम् (O!)हे आटक !हे आटकौ !हे आटकाः !