Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आतुर (Samskrit Shabdroop - आतुर)

आतुर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआतुरःआतुरौआतुराः
द्वितीया (to)आतुरम्आतुरौआतुरान्
तृतीया (by/with/through)आतुरेणआतुराभ्याम्आतुरैः
चतुर्थी (to/for)आतुरायआतुराभ्याम्आतुरेभ्यः
पञ्चमी (from)आतुरात् / आतुराद्आतुराभ्याम्आतुरेभ्यः
षष्ठी (of/'s)आतुरस्यआतुरयोःआतुराणाम्
सप्तमी (in/on/at/among)आतुरेआतुरयोःआतुरेषु
सम्बोधनम् (O!)हे आतुर !हे आतुरौ !हे आतुराः !