#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आतुर (Samskrit Shabdroop - आतुर)

आतुर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आतुरः

आतुरौ

आतुराः

द्वितीया

आतुरम्

आतुरौ

आतुरान्

तृतीया

आतुरेण

आतुराभ्याम्

आतुरैः

चतुर्थी

आतुराय

आतुराभ्याम्

आतुरेभ्यः

पञ्चमी

आतुरात् / आतुराद्

आतुराभ्याम्

आतुरेभ्यः

षष्ठी

आतुरस्य

आतुरयोः

आतुराणाम्

सप्तमी

आतुरे

आतुरयोः

आतुरेषु

सम्बोधनम्

हे आतुर !

हे आतुरौ !

हे आतुराः !