Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आतिथ्य (Samskrit Shabdroop - आतिथ्य)

आतिथ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआतिथ्यःआतिथ्यौआतिथ्याः
द्वितीया (to)आतिथ्यम्आतिथ्यौआतिथ्यान्
तृतीया (by/with/through)आतिथ्येनआतिथ्याभ्याम्आतिथ्यैः
चतुर्थी (to/for)आतिथ्यायआतिथ्याभ्याम्आतिथ्येभ्यः
पञ्चमी (from)आतिथ्यात् / आतिथ्याद्आतिथ्याभ्याम्आतिथ्येभ्यः
षष्ठी (of/'s)आतिथ्यस्यआतिथ्ययोःआतिथ्यानाम्
सप्तमी (in/on/at/among)आतिथ्येआतिथ्ययोःआतिथ्येषु
सम्बोधनम् (O!)हे आतिथ्य !हे आतिथ्यौ !हे आतिथ्याः !