#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आतिथ्य (Samskrit Shabdroop - आतिथ्य)

आतिथ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आतिथ्यः

आतिथ्यौ

आतिथ्याः

द्वितीया

आतिथ्यम्

आतिथ्यौ

आतिथ्यान्

तृतीया

आतिथ्येन

आतिथ्याभ्याम्

आतिथ्यैः

चतुर्थी

आतिथ्याय

आतिथ्याभ्याम्

आतिथ्येभ्यः

पञ्चमी

आतिथ्यात् / आतिथ्याद्

आतिथ्याभ्याम्

आतिथ्येभ्यः

षष्ठी

आतिथ्यस्य

आतिथ्ययोः

आतिथ्यानाम्

सप्तमी

आतिथ्ये

आतिथ्ययोः

आतिथ्येषु

सम्बोधनम्

हे आतिथ्य !

हे आतिथ्यौ !

हे आतिथ्याः !