Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आत्मक (Samskrit Shabdroop - आत्मक)

आत्मक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआत्मकःआत्मकौआत्मकाः
द्वितीया (to)आत्मकम्आत्मकौआत्मकान्
तृतीया (by/with/through)आत्मकेनआत्मकाभ्याम्आत्मकैः
चतुर्थी (to/for)आत्मकायआत्मकाभ्याम्आत्मकेभ्यः
पञ्चमी (from)आत्मकात् / आत्मकाद्आत्मकाभ्याम्आत्मकेभ्यः
षष्ठी (of/'s)आत्मकस्यआत्मकयोःआत्मकानाम्
सप्तमी (in/on/at/among)आत्मकेआत्मकयोःआत्मकेषु
सम्बोधनम् (O!)हे आत्मक !हे आत्मकौ !हे आत्मकाः !