#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आत्मज (Samskrit Shabdroop - आत्मज)

आत्मज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आत्मजः

आत्मजौ

आत्मजाः

द्वितीया

आत्मजम्

आत्मजौ

आत्मजान्

तृतीया

आत्मजेन

आत्मजाभ्याम्

आत्मजैः

चतुर्थी

आत्मजाय

आत्मजाभ्याम्

आत्मजेभ्यः

पञ्चमी

आत्मजात् / आत्मजाद्

आत्मजाभ्याम्

आत्मजेभ्यः

षष्ठी

आत्मजस्य

आत्मजयोः

आत्मजानाम्

सप्तमी

आत्मजे

आत्मजयोः

आत्मजेषु

सम्बोधनम्

हे आत्मज !

हे आत्मजौ !

हे आत्मजाः !