#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आतिथेय (Samskrit Shabdroop - आतिथेय)

आतिथेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आतिथेयः

आतिथेयौ

आतिथेयाः

द्वितीया

आतिथेयम्

आतिथेयौ

आतिथेयान्

तृतीया

आतिथेयेन

आतिथेयाभ्याम्

आतिथेयैः

चतुर्थी

आतिथेयाय

आतिथेयाभ्याम्

आतिथेयेभ्यः

पञ्चमी

आतिथेयात् / आतिथेयाद्

आतिथेयाभ्याम्

आतिथेयेभ्यः

षष्ठी

आतिथेयस्य

आतिथेययोः

आतिथेयानाम्

सप्तमी

आतिथेये

आतिथेययोः

आतिथेयेषु

सम्बोधनम्

हे आतिथेय !

हे आतिथेयौ !

हे आतिथेयाः !