Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आतपीय (Samskrit Shabdroop - आतपीय)

आतपीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआतपीयःआतपीयौआतपीयाः
द्वितीया (to)आतपीयम्आतपीयौआतपीयान्
तृतीया (by/with/through)आतपीयेनआतपीयाभ्याम्आतपीयैः
चतुर्थी (to/for)आतपीयायआतपीयाभ्याम्आतपीयेभ्यः
पञ्चमी (from)आतपीयात् / आतपीयाद्आतपीयाभ्याम्आतपीयेभ्यः
षष्ठी (of/'s)आतपीयस्यआतपीययोःआतपीयानाम्
सप्तमी (in/on/at/among)आतपीयेआतपीययोःआतपीयेषु
सम्बोधनम् (O!)हे आतपीय !हे आतपीयौ !हे आतपीयाः !