संस्कृत शब्दरूप - आतपीय (Samskrit Shabdroop - आतपीय)
आतपीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आतपीयः | आतपीयौ | आतपीयाः |
द्वितीया (to) | आतपीयम् | आतपीयौ | आतपीयान् |
तृतीया (by/with/through) | आतपीयेन | आतपीयाभ्याम् | आतपीयैः |
चतुर्थी (to/for) | आतपीयाय | आतपीयाभ्याम् | आतपीयेभ्यः |
पञ्चमी (from) | आतपीयात् / आतपीयाद् | आतपीयाभ्याम् | आतपीयेभ्यः |
षष्ठी (of/'s) | आतपीयस्य | आतपीययोः | आतपीयानाम् |
सप्तमी (in/on/at/among) | आतपीये | आतपीययोः | आतपीयेषु |
सम्बोधनम् (O!) | हे आतपीय ! | हे आतपीयौ ! | हे आतपीयाः ! |