पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आथर्विक (Samskrit Shabdroop - आथर्विक)

आथर्विक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआथर्विकःआथर्विकौआथर्विकाः
द्वितीयाआथर्विकम्आथर्विकौआथर्विकान्
तृतीयाआथर्विकेणआथर्विकाभ्याम्आथर्विकैः
चतुर्थीआथर्विकायआथर्विकाभ्याम्आथर्विकेभ्यः
पञ्चमीआथर्विकात् / आथर्विकाद्आथर्विकाभ्याम्आथर्विकेभ्यः
षष्ठीआथर्विकस्यआथर्विकयोःआथर्विकाणाम्
सप्तमीआथर्विकेआथर्विकयोःआथर्विकेषु
सम्बोधनम्हे आथर्विक !हे आथर्विकौ !हे आथर्विकाः !