Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आथर्विक (Samskrit Shabdroop - आथर्विक)

आथर्विक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआथर्विकःआथर्विकौआथर्विकाः
द्वितीया (to)आथर्विकम्आथर्विकौआथर्विकान्
तृतीया (by/with/through)आथर्विकेणआथर्विकाभ्याम्आथर्विकैः
चतुर्थी (to/for)आथर्विकायआथर्विकाभ्याम्आथर्विकेभ्यः
पञ्चमी (from)आथर्विकात् / आथर्विकाद्आथर्विकाभ्याम्आथर्विकेभ्यः
षष्ठी (of/'s)आथर्विकस्यआथर्विकयोःआथर्विकाणाम्
सप्तमी (in/on/at/among)आथर्विकेआथर्विकयोःआथर्विकेषु
सम्बोधनम् (O!)हे आथर्विक !हे आथर्विकौ !हे आथर्विकाः !