#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आथर्विक (Samskrit Shabdroop - आथर्विक)

आथर्विक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आथर्विकः

आथर्विकौ

आथर्विकाः

द्वितीया

आथर्विकम्

आथर्विकौ

आथर्विकान्

तृतीया

आथर्विकेण

आथर्विकाभ्याम्

आथर्विकैः

चतुर्थी

आथर्विकाय

आथर्विकाभ्याम्

आथर्विकेभ्यः

पञ्चमी

आथर्विकात् / आथर्विकाद्

आथर्विकाभ्याम्

आथर्विकेभ्यः

षष्ठी

आथर्विकस्य

आथर्विकयोः

आथर्विकाणाम्

सप्तमी

आथर्विके

आथर्विकयोः

आथर्विकेषु

सम्बोधनम्

हे आथर्विक !

हे आथर्विकौ !

हे आथर्विकाः !