#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आथर्वणिक (Samskrit Shabdroop - आथर्वणिक)

आथर्वणिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आथर्वणिकः

आथर्वणिकौ

आथर्वणिकाः

द्वितीया

आथर्वणिकम्

आथर्वणिकौ

आथर्वणिकान्

तृतीया

आथर्वणिकेन

आथर्वणिकाभ्याम्

आथर्वणिकैः

चतुर्थी

आथर्वणिकाय

आथर्वणिकाभ्याम्

आथर्वणिकेभ्यः

पञ्चमी

आथर्वणिकात् / आथर्वणिकाद्

आथर्वणिकाभ्याम्

आथर्वणिकेभ्यः

षष्ठी

आथर्वणिकस्य

आथर्वणिकयोः

आथर्वणिकानाम्

सप्तमी

आथर्वणिके

आथर्वणिकयोः

आथर्वणिकेषु

सम्बोधनम्

हे आथर्वणिक !

हे आथर्वणिकौ !

हे आथर्वणिकाः !