संस्कृत शब्दरूप - आदत्त (Samskrit Shabdroop - आदत्त)
आदत्त
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आदत्तः | आदत्तौ | आदत्ताः |
द्वितीया (to) | आदत्तम् | आदत्तौ | आदत्तान् |
तृतीया (by/with/through) | आदत्तेन | आदत्ताभ्याम् | आदत्तैः |
चतुर्थी (to/for) | आदत्ताय | आदत्ताभ्याम् | आदत्तेभ्यः |
पञ्चमी (from) | आदत्तात् / आदत्ताद् | आदत्ताभ्याम् | आदत्तेभ्यः |
षष्ठी (of/'s) | आदत्तस्य | आदत्तयोः | आदत्तानाम् |
सप्तमी (in/on/at/among) | आदत्ते | आदत्तयोः | आदत्तेषु |
सम्बोधनम् (O!) | हे आदत्त ! | हे आदत्तौ ! | हे आदत्ताः ! |