#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आदत्त (Samskrit Shabdroop - आदत्त)

आदत्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आदत्तः

आदत्तौ

आदत्ताः

द्वितीया

आदत्तम्

आदत्तौ

आदत्तान्

तृतीया

आदत्तेन

आदत्ताभ्याम्

आदत्तैः

चतुर्थी

आदत्ताय

आदत्ताभ्याम्

आदत्तेभ्यः

पञ्चमी

आदत्तात् / आदत्ताद्

आदत्ताभ्याम्

आदत्तेभ्यः

षष्ठी

आदत्तस्य

आदत्तयोः

आदत्तानाम्

सप्तमी

आदत्ते

आदत्तयोः

आदत्तेषु

सम्बोधनम्

हे आदत्त !

हे आदत्तौ !

हे आदत्ताः !