Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आदत्त (Samskrit Shabdroop - आदत्त)

आदत्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआदत्तःआदत्तौआदत्ताः
द्वितीया (to)आदत्तम्आदत्तौआदत्तान्
तृतीया (by/with/through)आदत्तेनआदत्ताभ्याम्आदत्तैः
चतुर्थी (to/for)आदत्तायआदत्ताभ्याम्आदत्तेभ्यः
पञ्चमी (from)आदत्तात् / आदत्ताद्आदत्ताभ्याम्आदत्तेभ्यः
षष्ठी (of/'s)आदत्तस्यआदत्तयोःआदत्तानाम्
सप्तमी (in/on/at/among)आदत्तेआदत्तयोःआदत्तेषु
सम्बोधनम् (O!)हे आदत्त !हे आदत्तौ !हे आदत्ताः !