अद्य​ गुरुवासरः।
🕝 ०२:४३:३५
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आथर्वण (Samskrit Shabdroop - आथर्वण)

आथर्वण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआथर्वणःआथर्वणौआथर्वणाः
द्वितीया (to)आथर्वणम्आथर्वणौआथर्वणान्
तृतीया (by/with/through)आथर्वणेनआथर्वणाभ्याम्आथर्वणैः
चतुर्थी (to/for)आथर्वणायआथर्वणाभ्याम्आथर्वणेभ्यः
पञ्चमी (from)आथर्वणात् / आथर्वणाद्आथर्वणाभ्याम्आथर्वणेभ्यः
षष्ठी (of/'s)आथर्वणस्यआथर्वणयोःआथर्वणानाम्
सप्तमी (in/on/at/among)आथर्वणेआथर्वणयोःआथर्वणेषु
सम्बोधनम् (O!)हे आथर्वण !हे आथर्वणौ !हे आथर्वणाः !