#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आथर्वण (Samskrit Shabdroop - आथर्वण)

आथर्वण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आथर्वणः

आथर्वणौ

आथर्वणाः

द्वितीया

आथर्वणम्

आथर्वणौ

आथर्वणान्

तृतीया

आथर्वणेन

आथर्वणाभ्याम्

आथर्वणैः

चतुर्थी

आथर्वणाय

आथर्वणाभ्याम्

आथर्वणेभ्यः

पञ्चमी

आथर्वणात् / आथर्वणाद्

आथर्वणाभ्याम्

आथर्वणेभ्यः

षष्ठी

आथर्वणस्य

आथर्वणयोः

आथर्वणानाम्

सप्तमी

आथर्वणे

आथर्वणयोः

आथर्वणेषु

सम्बोधनम्

हे आथर्वण !

हे आथर्वणौ !

हे आथर्वणाः !