#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आट (Samskrit Shabdroop - आट)

आट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आटः

आटौ

आटाः

द्वितीया

आटम्

आटौ

आटान्

तृतीया

आटेन

आटाभ्याम्

आटैः

चतुर्थी

आटाय

आटाभ्याम्

आटेभ्यः

पञ्चमी

आटात् / आटाद्

आटाभ्याम्

आटेभ्यः

षष्ठी

आटस्य

आटयोः

आटानाम्

सप्तमी

आटे

आटयोः

आटेषु

सम्बोधनम्

हे आट !

हे आटौ !

हे आटाः !