पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आट (Samskrit Shabdroop - आट)

आट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआटःआटौआटाः
द्वितीयाआटम्आटौआटान्
तृतीयाआटेनआटाभ्याम्आटैः
चतुर्थीआटायआटाभ्याम्आटेभ्यः
पञ्चमीआटात् / आटाद्आटाभ्याम्आटेभ्यः
षष्ठीआटस्यआटयोःआटानाम्
सप्तमीआटेआटयोःआटेषु
सम्बोधनम्हे आट !हे आटौ !हे आटाः !