Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आट (Samskrit Shabdroop - आट)

आट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआटःआटौआटाः
द्वितीया (to)आटम्आटौआटान्
तृतीया (by/with/through)आटेनआटाभ्याम्आटैः
चतुर्थी (to/for)आटायआटाभ्याम्आटेभ्यः
पञ्चमी (from)आटात् / आटाद्आटाभ्याम्आटेभ्यः
षष्ठी (of/'s)आटस्यआटयोःआटानाम्
सप्तमी (in/on/at/among)आटेआटयोःआटेषु
सम्बोधनम् (O!)हे आट !हे आटौ !हे आटाः !