#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आस्यहात्य (Samskrit Shabdroop - आस्यहात्य)

आस्यहात्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आस्यहात्यः

आस्यहात्यौ

आस्यहात्याः

द्वितीया

आस्यहात्यम्

आस्यहात्यौ

आस्यहात्यान्

तृतीया

आस्यहात्येन

आस्यहात्याभ्याम्

आस्यहात्यैः

चतुर्थी

आस्यहात्याय

आस्यहात्याभ्याम्

आस्यहात्येभ्यः

पञ्चमी

आस्यहात्यात् / आस्यहात्याद्

आस्यहात्याभ्याम्

आस्यहात्येभ्यः

षष्ठी

आस्यहात्यस्य

आस्यहात्ययोः

आस्यहात्यानाम्

सप्तमी

आस्यहात्ये

आस्यहात्ययोः

आस्यहात्येषु

सम्बोधनम्

हे आस्यहात्य !

हे आस्यहात्यौ !

हे आस्यहात्याः !