#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आस्य (Samskrit Shabdroop - आस्य)

आस्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आस्यः

आस्यौ

आस्याः

द्वितीया

आस्यम्

आस्यौ

आस्नः / आस्यान्

तृतीया

आस्ना / आस्येन

आसभ्याम् / आस्याभ्याम्

आसभिः / आस्यैः

चतुर्थी

आस्ने / आस्याय

आसभ्याम् / आस्याभ्याम्

आसभ्यः / आस्येभ्यः

पञ्चमी

आस्नः / आस्यात् / आस्याद्

आसभ्याम् / आस्याभ्याम्

आसभ्यः / आस्येभ्यः

षष्ठी

आस्नः / आस्यस्य

आस्नोः / आस्ययोः

आस्नाम् / आस्यानाम्

सप्तमी

आस्नि / आसनि / आस्ये

आस्नोः / आस्ययोः

आससु / आस्येषु

सम्बोधनम्

हे आस्य !

हे आस्यौ !

हे आस्याः !