संस्कृत शब्दरूप - आस्य (Samskrit Shabdroop - आस्य)
आस्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आस्यः | आस्यौ | आस्याः |
द्वितीया (to) | आस्यम् | आस्यौ | आस्नः / आस्यान् |
तृतीया (by/with/through) | आस्ना / आस्येन | आसभ्याम् / आस्याभ्याम् | आसभिः / आस्यैः |
चतुर्थी (to/for) | आस्ने / आस्याय | आसभ्याम् / आस्याभ्याम् | आसभ्यः / आस्येभ्यः |
पञ्चमी (from) | आस्नः / आस्यात् / आस्याद् | आसभ्याम् / आस्याभ्याम् | आसभ्यः / आस्येभ्यः |
षष्ठी (of/'s) | आस्नः / आस्यस्य | आस्नोः / आस्ययोः | आस्नाम् / आस्यानाम् |
सप्तमी (in/on/at/among) | आस्नि / आसनि / आस्ये | आस्नोः / आस्ययोः | आससु / आस्येषु |
सम्बोधनम् (O!) | हे आस्य ! | हे आस्यौ ! | हे आस्याः ! |