Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आस्य (Samskrit Shabdroop - आस्य)

आस्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआस्यःआस्यौआस्याः
द्वितीया (to)आस्यम्आस्यौआस्नः / आस्यान्
तृतीया (by/with/through)आस्ना / आस्येनआसभ्याम् / आस्याभ्याम्आसभिः / आस्यैः
चतुर्थी (to/for)आस्ने / आस्यायआसभ्याम् / आस्याभ्याम्आसभ्यः / आस्येभ्यः
पञ्चमी (from)आस्नः / आस्यात् / आस्याद्आसभ्याम् / आस्याभ्याम्आसभ्यः / आस्येभ्यः
षष्ठी (of/'s)आस्नः / आस्यस्यआस्नोः / आस्ययोःआस्नाम् / आस्यानाम्
सप्तमी (in/on/at/among)आस्नि / आसनि / आस्येआस्नोः / आस्ययोःआससु / आस्येषु
सम्बोधनम् (O!)हे आस्य !हे आस्यौ !हे आस्याः !