Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आस्वाद (Samskrit Shabdroop - आस्वाद)

आस्वाद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआस्वादःआस्वादौआस्वादाः
द्वितीया (to)आस्वादम्आस्वादौआस्वादान्
तृतीया (by/with/through)आस्वादेनआस्वादाभ्याम्आस्वादैः
चतुर्थी (to/for)आस्वादायआस्वादाभ्याम्आस्वादेभ्यः
पञ्चमी (from)आस्वादात् / आस्वादाद्आस्वादाभ्याम्आस्वादेभ्यः
षष्ठी (of/'s)आस्वादस्यआस्वादयोःआस्वादानाम्
सप्तमी (in/on/at/among)आस्वादेआस्वादयोःआस्वादेषु
सम्बोधनम् (O!)हे आस्वाद !हे आस्वादौ !हे आस्वादाः !