#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आस्वाद (Samskrit Shabdroop - आस्वाद)

आस्वाद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आस्वादः

आस्वादौ

आस्वादाः

द्वितीया

आस्वादम्

आस्वादौ

आस्वादान्

तृतीया

आस्वादेन

आस्वादाभ्याम्

आस्वादैः

चतुर्थी

आस्वादाय

आस्वादाभ्याम्

आस्वादेभ्यः

पञ्चमी

आस्वादात् / आस्वादाद्

आस्वादाभ्याम्

आस्वादेभ्यः

षष्ठी

आस्वादस्य

आस्वादयोः

आस्वादानाम्

सप्तमी

आस्वादे

आस्वादयोः

आस्वादेषु

सम्बोधनम्

हे आस्वाद !

हे आस्वादौ !

हे आस्वादाः !