संस्कृत शब्दरूप - आस्वाद (Samskrit Shabdroop - आस्वाद)
आस्वाद
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आस्वादः | आस्वादौ | आस्वादाः |
द्वितीया (to) | आस्वादम् | आस्वादौ | आस्वादान् |
तृतीया (by/with/through) | आस्वादेन | आस्वादाभ्याम् | आस्वादैः |
चतुर्थी (to/for) | आस्वादाय | आस्वादाभ्याम् | आस्वादेभ्यः |
पञ्चमी (from) | आस्वादात् / आस्वादाद् | आस्वादाभ्याम् | आस्वादेभ्यः |
षष्ठी (of/'s) | आस्वादस्य | आस्वादयोः | आस्वादानाम् |
सप्तमी (in/on/at/among) | आस्वादे | आस्वादयोः | आस्वादेषु |
सम्बोधनम् (O!) | हे आस्वाद ! | हे आस्वादौ ! | हे आस्वादाः ! |