Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आस्माक (Samskrit Shabdroop - आस्माक)

आस्माक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआस्माकःआस्माकौआस्माकाः
द्वितीया (to)आस्माकम्आस्माकौआस्माकान्
तृतीया (by/with/through)आस्माकेनआस्माकाभ्याम्आस्माकैः
चतुर्थी (to/for)आस्माकायआस्माकाभ्याम्आस्माकेभ्यः
पञ्चमी (from)आस्माकात् / आस्माकाद्आस्माकाभ्याम्आस्माकेभ्यः
षष्ठी (of/'s)आस्माकस्यआस्माकयोःआस्माकानाम्
सप्तमी (in/on/at/among)आस्माकेआस्माकयोःआस्माकेषु
सम्बोधनम् (O!)हे आस्माक !हे आस्माकौ !हे आस्माकाः !