संस्कृत शब्दरूप - आस्माक (Samskrit Shabdroop - आस्माक)
आस्माक
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आस्माकः | आस्माकौ | आस्माकाः |
द्वितीया (to) | आस्माकम् | आस्माकौ | आस्माकान् |
तृतीया (by/with/through) | आस्माकेन | आस्माकाभ्याम् | आस्माकैः |
चतुर्थी (to/for) | आस्माकाय | आस्माकाभ्याम् | आस्माकेभ्यः |
पञ्चमी (from) | आस्माकात् / आस्माकाद् | आस्माकाभ्याम् | आस्माकेभ्यः |
षष्ठी (of/'s) | आस्माकस्य | आस्माकयोः | आस्माकानाम् |
सप्तमी (in/on/at/among) | आस्माके | आस्माकयोः | आस्माकेषु |
सम्बोधनम् (O!) | हे आस्माक ! | हे आस्माकौ ! | हे आस्माकाः ! |