Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आह (Samskrit Shabdroop - आह)

आह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआहःआहौआहाः
द्वितीया (to)आहम्आहौआहान्
तृतीया (by/with/through)आहेनआहाभ्याम्आहैः
चतुर्थी (to/for)आहायआहाभ्याम्आहेभ्यः
पञ्चमी (from)आहात् / आहाद्आहाभ्याम्आहेभ्यः
षष्ठी (of/'s)आहस्यआहयोःआहानाम्
सप्तमी (in/on/at/among)आहेआहयोःआहेषु
सम्बोधनम् (O!)हे आह !हे आहौ !हे आहाः !