#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आह (Samskrit Shabdroop - आह)

आह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आहः

आहौ

आहाः

द्वितीया

आहम्

आहौ

आहान्

तृतीया

आहेन

आहाभ्याम्

आहैः

चतुर्थी

आहाय

आहाभ्याम्

आहेभ्यः

पञ्चमी

आहात् / आहाद्

आहाभ्याम्

आहेभ्यः

षष्ठी

आहस्य

आहयोः

आहानाम्

सप्तमी

आहे

आहयोः

आहेषु

सम्बोधनम्

हे आह !

हे आहौ !

हे आहाः !