#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आसुतीय (Samskrit Shabdroop - आसुतीय)

आसुतीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आसुतीयः

आसुतीयौ

आसुतीयाः

द्वितीया

आसुतीयम्

आसुतीयौ

आसुतीयान्

तृतीया

आसुतीयेन

आसुतीयाभ्याम्

आसुतीयैः

चतुर्थी

आसुतीयाय

आसुतीयाभ्याम्

आसुतीयेभ्यः

पञ्चमी

आसुतीयात् / आसुतीयाद्

आसुतीयाभ्याम्

आसुतीयेभ्यः

षष्ठी

आसुतीयस्य

आसुतीययोः

आसुतीयानाम्

सप्तमी

आसुतीये

आसुतीययोः

आसुतीयेषु

सम्बोधनम्

हे आसुतीय !

हे आसुतीयौ !

हे आसुतीयाः !