पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आसुतीय (Samskrit Shabdroop - आसुतीय)

आसुतीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसुतीयःआसुतीयौआसुतीयाः
द्वितीयाआसुतीयम्आसुतीयौआसुतीयान्
तृतीयाआसुतीयेनआसुतीयाभ्याम्आसुतीयैः
चतुर्थीआसुतीयायआसुतीयाभ्याम्आसुतीयेभ्यः
पञ्चमीआसुतीयात् / आसुतीयाद्आसुतीयाभ्याम्आसुतीयेभ्यः
षष्ठीआसुतीयस्यआसुतीययोःआसुतीयानाम्
सप्तमीआसुतीयेआसुतीययोःआसुतीयेषु
सम्बोधनम्हे आसुतीय !हे आसुतीयौ !हे आसुतीयाः !