Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसुतीय (Samskrit Shabdroop - आसुतीय)

आसुतीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसुतीयःआसुतीयौआसुतीयाः
द्वितीया (to)आसुतीयम्आसुतीयौआसुतीयान्
तृतीया (by/with/through)आसुतीयेनआसुतीयाभ्याम्आसुतीयैः
चतुर्थी (to/for)आसुतीयायआसुतीयाभ्याम्आसुतीयेभ्यः
पञ्चमी (from)आसुतीयात् / आसुतीयाद्आसुतीयाभ्याम्आसुतीयेभ्यः
षष्ठी (of/'s)आसुतीयस्यआसुतीययोःआसुतीयानाम्
सप्तमी (in/on/at/among)आसुतीयेआसुतीययोःआसुतीयेषु
सम्बोधनम् (O!)हे आसुतीय !हे आसुतीयौ !हे आसुतीयाः !