संस्कृत शब्दरूप - आसुतीय (Samskrit Shabdroop - आसुतीय)
आसुतीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आसुतीयः | आसुतीयौ | आसुतीयाः |
द्वितीया (to) | आसुतीयम् | आसुतीयौ | आसुतीयान् |
तृतीया (by/with/through) | आसुतीयेन | आसुतीयाभ्याम् | आसुतीयैः |
चतुर्थी (to/for) | आसुतीयाय | आसुतीयाभ्याम् | आसुतीयेभ्यः |
पञ्चमी (from) | आसुतीयात् / आसुतीयाद् | आसुतीयाभ्याम् | आसुतीयेभ्यः |
षष्ठी (of/'s) | आसुतीयस्य | आसुतीययोः | आसुतीयानाम् |
सप्तमी (in/on/at/among) | आसुतीये | आसुतीययोः | आसुतीयेषु |
सम्बोधनम् (O!) | हे आसुतीय ! | हे आसुतीयौ ! | हे आसुतीयाः ! |