Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसीन (Samskrit Shabdroop - आसीन)

आसीन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसीनःआसीनौआसीनाः
द्वितीया (to)आसीनम्आसीनौआसीनान्
तृतीया (by/with/through)आसीनेनआसीनाभ्याम्आसीनैः
चतुर्थी (to/for)आसीनायआसीनाभ्याम्आसीनेभ्यः
पञ्चमी (from)आसीनात् / आसीनाद्आसीनाभ्याम्आसीनेभ्यः
षष्ठी (of/'s)आसीनस्यआसीनयोःआसीनानाम्
सप्तमी (in/on/at/among)आसीनेआसीनयोःआसीनेषु
सम्बोधनम् (O!)हे आसीन !हे आसीनौ !हे आसीनाः !