#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आसीन (Samskrit Shabdroop - आसीन)

आसीन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आसीनः

आसीनौ

आसीनाः

द्वितीया

आसीनम्

आसीनौ

आसीनान्

तृतीया

आसीनेन

आसीनाभ्याम्

आसीनैः

चतुर्थी

आसीनाय

आसीनाभ्याम्

आसीनेभ्यः

पञ्चमी

आसीनात् / आसीनाद्

आसीनाभ्याम्

आसीनेभ्यः

षष्ठी

आसीनस्य

आसीनयोः

आसीनानाम्

सप्तमी

आसीने

आसीनयोः

आसीनेषु

सम्बोधनम्

हे आसीन !

हे आसीनौ !

हे आसीनाः !