संस्कृत शब्दरूप - आसीन (Samskrit Shabdroop - आसीन)
आसीन
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आसीनः | आसीनौ | आसीनाः |
द्वितीया (to) | आसीनम् | आसीनौ | आसीनान् |
तृतीया (by/with/through) | आसीनेन | आसीनाभ्याम् | आसीनैः |
चतुर्थी (to/for) | आसीनाय | आसीनाभ्याम् | आसीनेभ्यः |
पञ्चमी (from) | आसीनात् / आसीनाद् | आसीनाभ्याम् | आसीनेभ्यः |
षष्ठी (of/'s) | आसीनस्य | आसीनयोः | आसीनानाम् |
सप्तमी (in/on/at/among) | आसीने | आसीनयोः | आसीनेषु |
सम्बोधनम् (O!) | हे आसीन ! | हे आसीनौ ! | हे आसीनाः ! |