पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आसुर (Samskrit Shabdroop - आसुर)

आसुर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसुरःआसुरौआसुराः
द्वितीयाआसुरम्आसुरौआसुरान्
तृतीयाआसुरेणआसुराभ्याम्आसुरैः
चतुर्थीआसुरायआसुराभ्याम्आसुरेभ्यः
पञ्चमीआसुरात् / आसुराद्आसुराभ्याम्आसुरेभ्यः
षष्ठीआसुरस्यआसुरयोःआसुराणाम्
सप्तमीआसुरेआसुरयोःआसुरेषु
सम्बोधनम्हे आसुर !हे आसुरौ !हे आसुराः !