संस्कृत शब्दरूप - आसुर (Samskrit Shabdroop - आसुर)
आसुर
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आसुरः | आसुरौ | आसुराः |
द्वितीया (to) | आसुरम् | आसुरौ | आसुरान् |
तृतीया (by/with/through) | आसुरेण | आसुराभ्याम् | आसुरैः |
चतुर्थी (to/for) | आसुराय | आसुराभ्याम् | आसुरेभ्यः |
पञ्चमी (from) | आसुरात् / आसुराद् | आसुराभ्याम् | आसुरेभ्यः |
षष्ठी (of/'s) | आसुरस्य | आसुरयोः | आसुराणाम् |
सप्तमी (in/on/at/among) | आसुरे | आसुरयोः | आसुरेषु |
सम्बोधनम् (O!) | हे आसुर ! | हे आसुरौ ! | हे आसुराः ! |