#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आसुर (Samskrit Shabdroop - आसुर)

आसुर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आसुरः

आसुरौ

आसुराः

द्वितीया

आसुरम्

आसुरौ

आसुरान्

तृतीया

आसुरेण

आसुराभ्याम्

आसुरैः

चतुर्थी

आसुराय

आसुराभ्याम्

आसुरेभ्यः

पञ्चमी

आसुरात् / आसुराद्

आसुराभ्याम्

आसुरेभ्यः

षष्ठी

आसुरस्य

आसुरयोः

आसुराणाम्

सप्तमी

आसुरे

आसुरयोः

आसुरेषु

सम्बोधनम्

हे आसुर !

हे आसुरौ !

हे आसुराः !