Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसुर (Samskrit Shabdroop - आसुर)

आसुर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसुरःआसुरौआसुराः
द्वितीया (to)आसुरम्आसुरौआसुरान्
तृतीया (by/with/through)आसुरेणआसुराभ्याम्आसुरैः
चतुर्थी (to/for)आसुरायआसुराभ्याम्आसुरेभ्यः
पञ्चमी (from)आसुरात् / आसुराद्आसुराभ्याम्आसुरेभ्यः
षष्ठी (of/'s)आसुरस्यआसुरयोःआसुराणाम्
सप्तमी (in/on/at/among)आसुरेआसुरयोःआसुरेषु
सम्बोधनम् (O!)हे आसुर !हे आसुरौ !हे आसुराः !