संस्कृत शब्दरूप - आस्तरण (Samskrit Shabdroop - आस्तरण)
आस्तरण
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आस्तरणः | आस्तरणौ | आस्तरणाः |
द्वितीया (to) | आस्तरणम् | आस्तरणौ | आस्तरणान् |
तृतीया (by/with/through) | आस्तरणेन | आस्तरणाभ्याम् | आस्तरणैः |
चतुर्थी (to/for) | आस्तरणाय | आस्तरणाभ्याम् | आस्तरणेभ्यः |
पञ्चमी (from) | आस्तरणात् / आस्तरणाद् | आस्तरणाभ्याम् | आस्तरणेभ्यः |
षष्ठी (of/'s) | आस्तरणस्य | आस्तरणयोः | आस्तरणानाम् |
सप्तमी (in/on/at/among) | आस्तरणे | आस्तरणयोः | आस्तरणेषु |
सम्बोधनम् (O!) | हे आस्तरण ! | हे आस्तरणौ ! | हे आस्तरणाः ! |