Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आस्तरण (Samskrit Shabdroop - आस्तरण)

आस्तरण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआस्तरणःआस्तरणौआस्तरणाः
द्वितीया (to)आस्तरणम्आस्तरणौआस्तरणान्
तृतीया (by/with/through)आस्तरणेनआस्तरणाभ्याम्आस्तरणैः
चतुर्थी (to/for)आस्तरणायआस्तरणाभ्याम्आस्तरणेभ्यः
पञ्चमी (from)आस्तरणात् / आस्तरणाद्आस्तरणाभ्याम्आस्तरणेभ्यः
षष्ठी (of/'s)आस्तरणस्यआस्तरणयोःआस्तरणानाम्
सप्तमी (in/on/at/among)आस्तरणेआस्तरणयोःआस्तरणेषु
सम्बोधनम् (O!)हे आस्तरण !हे आस्तरणौ !हे आस्तरणाः !