#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आस्तरण (Samskrit Shabdroop - आस्तरण)

आस्तरण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आस्तरणः

आस्तरणौ

आस्तरणाः

द्वितीया

आस्तरणम्

आस्तरणौ

आस्तरणान्

तृतीया

आस्तरणेन

आस्तरणाभ्याम्

आस्तरणैः

चतुर्थी

आस्तरणाय

आस्तरणाभ्याम्

आस्तरणेभ्यः

पञ्चमी

आस्तरणात् / आस्तरणाद्

आस्तरणाभ्याम्

आस्तरणेभ्यः

षष्ठी

आस्तरणस्य

आस्तरणयोः

आस्तरणानाम्

सप्तमी

आस्तरणे

आस्तरणयोः

आस्तरणेषु

सम्बोधनम्

हे आस्तरण !

हे आस्तरणौ !

हे आस्तरणाः !