#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आस्तिक (Samskrit Shabdroop - आस्तिक)

आस्तिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आस्तिकः

आस्तिकौ

आस्तिकाः

द्वितीया

आस्तिकम्

आस्तिकौ

आस्तिकान्

तृतीया

आस्तिकेन

आस्तिकाभ्याम्

आस्तिकैः

चतुर्थी

आस्तिकाय

आस्तिकाभ्याम्

आस्तिकेभ्यः

पञ्चमी

आस्तिकात् / आस्तिकाद्

आस्तिकाभ्याम्

आस्तिकेभ्यः

षष्ठी

आस्तिकस्य

आस्तिकयोः

आस्तिकानाम्

सप्तमी

आस्तिके

आस्तिकयोः

आस्तिकेषु

सम्बोधनम्

हे आस्तिक !

हे आस्तिकौ !

हे आस्तिकाः !