संस्कृत शब्दरूप - आस्तिक (Samskrit Shabdroop - आस्तिक)
आस्तिक
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आस्तिकः | आस्तिकौ | आस्तिकाः |
द्वितीया (to) | आस्तिकम् | आस्तिकौ | आस्तिकान् |
तृतीया (by/with/through) | आस्तिकेन | आस्तिकाभ्याम् | आस्तिकैः |
चतुर्थी (to/for) | आस्तिकाय | आस्तिकाभ्याम् | आस्तिकेभ्यः |
पञ्चमी (from) | आस्तिकात् / आस्तिकाद् | आस्तिकाभ्याम् | आस्तिकेभ्यः |
षष्ठी (of/'s) | आस्तिकस्य | आस्तिकयोः | आस्तिकानाम् |
सप्तमी (in/on/at/among) | आस्तिके | आस्तिकयोः | आस्तिकेषु |
सम्बोधनम् (O!) | हे आस्तिक ! | हे आस्तिकौ ! | हे आस्तिकाः ! |