Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आस्तिक (Samskrit Shabdroop - आस्तिक)

आस्तिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआस्तिकःआस्तिकौआस्तिकाः
द्वितीया (to)आस्तिकम्आस्तिकौआस्तिकान्
तृतीया (by/with/through)आस्तिकेनआस्तिकाभ्याम्आस्तिकैः
चतुर्थी (to/for)आस्तिकायआस्तिकाभ्याम्आस्तिकेभ्यः
पञ्चमी (from)आस्तिकात् / आस्तिकाद्आस्तिकाभ्याम्आस्तिकेभ्यः
षष्ठी (of/'s)आस्तिकस्यआस्तिकयोःआस्तिकानाम्
सप्तमी (in/on/at/among)आस्तिकेआस्तिकयोःआस्तिकेषु
सम्बोधनम् (O!)हे आस्तिक !हे आस्तिकौ !हे आस्तिकाः !