#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आस्तेय (Samskrit Shabdroop - आस्तेय)

आस्तेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आस्तेयः

आस्तेयौ

आस्तेयाः

द्वितीया

आस्तेयम्

आस्तेयौ

आस्तेयान्

तृतीया

आस्तेयेन

आस्तेयाभ्याम्

आस्तेयैः

चतुर्थी

आस्तेयाय

आस्तेयाभ्याम्

आस्तेयेभ्यः

पञ्चमी

आस्तेयात् / आस्तेयाद्

आस्तेयाभ्याम्

आस्तेयेभ्यः

षष्ठी

आस्तेयस्य

आस्तेययोः

आस्तेयानाम्

सप्तमी

आस्तेये

आस्तेययोः

आस्तेयेषु

सम्बोधनम्

हे आस्तेय !

हे आस्तेयौ !

हे आस्तेयाः !