#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आसितव्य (Samskrit Shabdroop - आसितव्य)

आसितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आसितव्यः

आसितव्यौ

आसितव्याः

द्वितीया

आसितव्यम्

आसितव्यौ

आसितव्यान्

तृतीया

आसितव्येन

आसितव्याभ्याम्

आसितव्यैः

चतुर्थी

आसितव्याय

आसितव्याभ्याम्

आसितव्येभ्यः

पञ्चमी

आसितव्यात् / आसितव्याद्

आसितव्याभ्याम्

आसितव्येभ्यः

षष्ठी

आसितव्यस्य

आसितव्ययोः

आसितव्यानाम्

सप्तमी

आसितव्ये

आसितव्ययोः

आसितव्येषु

सम्बोधनम्

हे आसितव्य !

हे आसितव्यौ !

हे आसितव्याः !