Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसित (Samskrit Shabdroop - आसित)

आसित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसितःआसितौआसिताः
द्वितीया (to)आसितम्आसितौआसितान्
तृतीया (by/with/through)आसितेनआसिताभ्याम्आसितैः
चतुर्थी (to/for)आसितायआसिताभ्याम्आसितेभ्यः
पञ्चमी (from)आसितात् / आसिताद्आसिताभ्याम्आसितेभ्यः
षष्ठी (of/'s)आसितस्यआसितयोःआसितानाम्
सप्तमी (in/on/at/among)आसितेआसितयोःआसितेषु
सम्बोधनम् (O!)हे आसित !हे आसितौ !हे आसिताः !