संस्कृत शब्दरूप - आसित (Samskrit Shabdroop - आसित)
आसित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आसितः | आसितौ | आसिताः |
द्वितीया (to) | आसितम् | आसितौ | आसितान् |
तृतीया (by/with/through) | आसितेन | आसिताभ्याम् | आसितैः |
चतुर्थी (to/for) | आसिताय | आसिताभ्याम् | आसितेभ्यः |
पञ्चमी (from) | आसितात् / आसिताद् | आसिताभ्याम् | आसितेभ्यः |
षष्ठी (of/'s) | आसितस्य | आसितयोः | आसितानाम् |
सप्तमी (in/on/at/among) | आसिते | आसितयोः | आसितेषु |
सम्बोधनम् (O!) | हे आसित ! | हे आसितौ ! | हे आसिताः ! |