#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आसित (Samskrit Shabdroop - आसित)

आसित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आसितः

आसितौ

आसिताः

द्वितीया

आसितम्

आसितौ

आसितान्

तृतीया

आसितेन

आसिताभ्याम्

आसितैः

चतुर्थी

आसिताय

आसिताभ्याम्

आसितेभ्यः

पञ्चमी

आसितात् / आसिताद्

आसिताभ्याम्

आसितेभ्यः

षष्ठी

आसितस्य

आसितयोः

आसितानाम्

सप्तमी

आसिते

आसितयोः

आसितेषु

सम्बोधनम्

हे आसित !

हे आसितौ !

हे आसिताः !