संस्कृत शब्दरूप - आष्य (Samskrit Shabdroop - आष्य)
आष्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आष्यः | आष्यौ | आष्याः |
द्वितीया (to) | आष्यम् | आष्यौ | आष्यान् |
तृतीया (by/with/through) | आष्येण | आष्याभ्याम् | आष्यैः |
चतुर्थी (to/for) | आष्याय | आष्याभ्याम् | आष्येभ्यः |
पञ्चमी (from) | आष्यात् / आष्याद् | आष्याभ्याम् | आष्येभ्यः |
षष्ठी (of/'s) | आष्यस्य | आष्ययोः | आष्याणाम् |
सप्तमी (in/on/at/among) | आष्ये | आष्ययोः | आष्येषु |
सम्बोधनम् (O!) | हे आष्य ! | हे आष्यौ ! | हे आष्याः ! |