Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आष्य (Samskrit Shabdroop - आष्य)

आष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआष्यःआष्यौआष्याः
द्वितीया (to)आष्यम्आष्यौआष्यान्
तृतीया (by/with/through)आष्येणआष्याभ्याम्आष्यैः
चतुर्थी (to/for)आष्यायआष्याभ्याम्आष्येभ्यः
पञ्चमी (from)आष्यात् / आष्याद्आष्याभ्याम्आष्येभ्यः
षष्ठी (of/'s)आष्यस्यआष्ययोःआष्याणाम्
सप्तमी (in/on/at/among)आष्येआष्ययोःआष्येषु
सम्बोधनम् (O!)हे आष्य !हे आष्यौ !हे आष्याः !